梵文心经现代白话文直译

360影视 国产动漫 2025-05-01 17:40 1

摘要:So too with feeling, perception, volition, consciousness

प्रज्ञापारमिताहृदयं

pra-jia-pa-ra-mi-ta-hri-da-yaṃ

智慧之舟的终极核心

The Essence of Wisdom's Voyage

अवलोकितेश्वरो बोधिसत्त्वो गम्भीरां प्रज्ञापारमिताचर्यां चरमाणो

a-va-lo-ki-tei-shva-ro bo-di-sat-tvo gam-bhi-raṃ pra-jia-pa-ra-mi-ta-cha-ryaṃ cha-ra-ma-ṇo

观自在的修行者深潜智慧海洋

The Practicer Avalokita dives deep into wisdom's ocean

व्यवलोकयति स्म पञ्चस्कन्धान्स्तांश्च स्वभावशून्यान्पश्यति

vya-va-lo-ka-ya-ti sma pan-cha-skandhāns-tānsh-cha sva-bhā-va-shū-nyān-pash-ya-ti

他洞见五种生命元素本质皆空

He perceives the five aggregates' empty nature

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं

i-ha sha-ri-put-ra ru-paṃ shū-nyatā shū-nyatai-va ru-paṃ

舍利子啊 形态即空 空即形态

Sariputra, form is void, void is form

रूपान्न पृथक्शून्यता शून्यतायान्न पृथग्रूपं

ru-pān-na pri-thak-shū-nyatā shū-nyatā-yān-na pri-thag-ru-paṃ

形态不异于空 空不异于形态

Form differs not from void, void differs not from form

यद्रूपं सा शून्यता या शून्यता तद्रूपं

yad-ru-paṃ sa shū-nyatā ya shū-nyatā tad-ru-paṃ

存在即空性 空性即存在

Being is emptiness, emptiness is being

एवमेव वेदनासंज्ञासंस्कारविज्ञानानि

ei-va-mei-va ve-da-na-saṃ-jñā-saṃ-ska-ra-vi-jñā-nā-ni

感受 概念 造作 意识皆如此

So too with feeling, perception, volition, consciousness

इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा

i-ha sha-ri-put-ra sar-va-dhar-māḥ shū-nyatā-lak-sha-ṇā

所有存在现象皆具空的特质

All phenomena bear emptiness' mark

नोत्पन्नान निरुद्धान न शुचिन्नापि शुचिः

no-tpa-nnā na ni-rud-dhā na shu-chin-na-pi shu-chiḥ

无生无灭 无垢无净

Neither born nor ceased, neither pure nor impure

तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना

tas-māch-cha-ri-put-ra shū-nyatā-yāṃ na ru-paṃ na ve-da-nā

因此舍利子 空性中无形态无感受

Thus in emptiness: no form, no feeling

न संज्ञा न संस्कारा न विज्ञानं

na saṃ-jñā na saṃ-ska-rā na vi-jñā-naṃ

无概念 无造作 无意识

No perception, no volition, no consciousness

न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि

na chak-shuḥ-shro-tra-ghrā-ṇa-jih-vā-kā-ya-ma-nān-si

无眼耳鼻舌身意

No eye, ear, nose, tongue, body, mind

न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः

na ru-pa-shab-da-ghan-dha-ra-sa-spraṣh-ṭa-vya-dhar-māḥ

无色声香味触法

No color, sound, scent, taste, touch, thought

न चक्षुर्धातुर्यावन्न मनोधातुः

na chak-shur-dhā-tur yā-van na ma-no-dhā-tuḥ

从视觉领域到意识领域

From realm of sight to realm of mind

न ज्ञानं न प्राप्तिर्नाभिसमयः

na jñā-naṃ na prāp-tir-nābhi-sa-ma-yaḥ

无知识 无获得 无圆满

No knowledge, no attainment, no completion

अप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य

a-prāp-ti-tvād bo-dhi-sat-tvā-nāṃ pra-jia-pa-ra-mi-tām-āsh-ri-tya

觉悟者们依止智慧之舟

Awakened ones rely on wisdom's vessel

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तः

chit-tā-va-ra-ṇa-nā-sti-tvā-dat-ras-to vi-pa-ryā-sā-ti-krān-taḥ

超越所有心灵迷雾与虚妄

Transcending mind's illusions and delusions

निर्वाणमभिसम्पन्नाः

nir-vā-ṇaṃ a-bhi-sam-pan-nāḥ

抵达终极自由的彼岸

Arriving at liberation's shore

तृयध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य

tṛi-yadhva-vya-va-sthi-tāḥ sar-va-bud-dhāḥ pra-jia-pa-ra-mi-tām-āsh-ri-tya

过去现在未来诸佛皆依此智慧

All Buddhas of three times rely on this wisdom

अनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः

a-nu-tar-rāṃ sam-yak-sam-bo-dhiṃ a-bhi-sam-bud-dhāḥ

证得无上完美觉醒

Attaining supreme perfect awakening

तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रः

tas-māj-jñā-ta-vyaṃ pra-jia-pa-ra-mi-tā ma-hā-man-traḥ

因此当知这智慧真言

Know this wisdom mantra

महाविद्यामन्त्रो ऽनुत्तरमन्त्रः

ma-hā-vi-dyā-man-tro 'nu-tar-ra-man-traḥ

这是超越一切的神圣音节

This supreme sacred syllable

समसमः सर्वदुःखप्रशमनः

sa-ma-sa-maḥ sar-va-duḥkha-pra-sha-ma-naḥ

能平息所有痛苦

Capable of pacifying all sufferings

सत्यममिथ्यत्वात्

sat-ya-m a-mi-thyat-vāt

真实不虚的终极真理

Ultimate truth beyond falsity

प्रज्ञापारमितायामुक्तो मन्त्रः

pra-jia-pa-ra-mi-tā-yā muk-to man-traḥ

智慧之舟承载的真言

The mantra borne by wisdom's vessel

तद्यथा

tad-ya-thā

其音如是:

It resounds thus:

गते गते पारगते पारसंगते बोधि स्वाहा

ga-tei ga-tei pa-ra-ga-tei pa-ra-saṃ-ga-tei bo-dhi sva-hā

去吧 去吧 穿越彼岸 究竟彼岸 觉醒啊 圆满!

Go, go, cross beyond, reach the ultimate shore, awaken, so be it!

来源:一品姑苏城

相关推荐