摘要:So too with feeling, perception, volition, consciousness
प्रज्ञापारमिताहृदयं
pra-jia-pa-ra-mi-ta-hri-da-yaṃ
智慧之舟的终极核心
The Essence of Wisdom's Voyage
अवलोकितेश्वरो बोधिसत्त्वो गम्भीरां प्रज्ञापारमिताचर्यां चरमाणो
a-va-lo-ki-tei-shva-ro bo-di-sat-tvo gam-bhi-raṃ pra-jia-pa-ra-mi-ta-cha-ryaṃ cha-ra-ma-ṇo
观自在的修行者深潜智慧海洋
The Practicer Avalokita dives deep into wisdom's ocean
व्यवलोकयति स्म पञ्चस्कन्धान्स्तांश्च स्वभावशून्यान्पश्यति
vya-va-lo-ka-ya-ti sma pan-cha-skandhāns-tānsh-cha sva-bhā-va-shū-nyān-pash-ya-ti
他洞见五种生命元素本质皆空
He perceives the five aggregates' empty nature
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं
i-ha sha-ri-put-ra ru-paṃ shū-nyatā shū-nyatai-va ru-paṃ
舍利子啊 形态即空 空即形态
Sariputra, form is void, void is form
रूपान्न पृथक्शून्यता शून्यतायान्न पृथग्रूपं
ru-pān-na pri-thak-shū-nyatā shū-nyatā-yān-na pri-thag-ru-paṃ
形态不异于空 空不异于形态
Form differs not from void, void differs not from form
यद्रूपं सा शून्यता या शून्यता तद्रूपं
yad-ru-paṃ sa shū-nyatā ya shū-nyatā tad-ru-paṃ
存在即空性 空性即存在
Being is emptiness, emptiness is being
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि
ei-va-mei-va ve-da-na-saṃ-jñā-saṃ-ska-ra-vi-jñā-nā-ni
感受 概念 造作 意识皆如此
So too with feeling, perception, volition, consciousness
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा
i-ha sha-ri-put-ra sar-va-dhar-māḥ shū-nyatā-lak-sha-ṇā
所有存在现象皆具空的特质
All phenomena bear emptiness' mark
नोत्पन्नान निरुद्धान न शुचिन्नापि शुचिः
no-tpa-nnā na ni-rud-dhā na shu-chin-na-pi shu-chiḥ
无生无灭 无垢无净
Neither born nor ceased, neither pure nor impure
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना
tas-māch-cha-ri-put-ra shū-nyatā-yāṃ na ru-paṃ na ve-da-nā
因此舍利子 空性中无形态无感受
Thus in emptiness: no form, no feeling
न संज्ञा न संस्कारा न विज्ञानं
na saṃ-jñā na saṃ-ska-rā na vi-jñā-naṃ
无概念 无造作 无意识
No perception, no volition, no consciousness
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि
na chak-shuḥ-shro-tra-ghrā-ṇa-jih-vā-kā-ya-ma-nān-si
无眼耳鼻舌身意
No eye, ear, nose, tongue, body, mind
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
na ru-pa-shab-da-ghan-dha-ra-sa-spraṣh-ṭa-vya-dhar-māḥ
无色声香味触法
No color, sound, scent, taste, touch, thought
न चक्षुर्धातुर्यावन्न मनोधातुः
na chak-shur-dhā-tur yā-van na ma-no-dhā-tuḥ
从视觉领域到意识领域
From realm of sight to realm of mind
न ज्ञानं न प्राप्तिर्नाभिसमयः
na jñā-naṃ na prāp-tir-nābhi-sa-ma-yaḥ
无知识 无获得 无圆满
No knowledge, no attainment, no completion
अप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
a-prāp-ti-tvād bo-dhi-sat-tvā-nāṃ pra-jia-pa-ra-mi-tām-āsh-ri-tya
觉悟者们依止智慧之舟
Awakened ones rely on wisdom's vessel
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तः
chit-tā-va-ra-ṇa-nā-sti-tvā-dat-ras-to vi-pa-ryā-sā-ti-krān-taḥ
超越所有心灵迷雾与虚妄
Transcending mind's illusions and delusions
निर्वाणमभिसम्पन्नाः
nir-vā-ṇaṃ a-bhi-sam-pan-nāḥ
抵达终极自由的彼岸
Arriving at liberation's shore
तृयध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य
tṛi-yadhva-vya-va-sthi-tāḥ sar-va-bud-dhāḥ pra-jia-pa-ra-mi-tām-āsh-ri-tya
过去现在未来诸佛皆依此智慧
All Buddhas of three times rely on this wisdom
अनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्धाः
a-nu-tar-rāṃ sam-yak-sam-bo-dhiṃ a-bhi-sam-bud-dhāḥ
证得无上完美觉醒
Attaining supreme perfect awakening
तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रः
tas-māj-jñā-ta-vyaṃ pra-jia-pa-ra-mi-tā ma-hā-man-traḥ
因此当知这智慧真言
Know this wisdom mantra
महाविद्यामन्त्रो ऽनुत्तरमन्त्रः
ma-hā-vi-dyā-man-tro 'nu-tar-ra-man-traḥ
这是超越一切的神圣音节
This supreme sacred syllable
समसमः सर्वदुःखप्रशमनः
sa-ma-sa-maḥ sar-va-duḥkha-pra-sha-ma-naḥ
能平息所有痛苦
Capable of pacifying all sufferings
सत्यममिथ्यत्वात्
sat-ya-m a-mi-thyat-vāt
真实不虚的终极真理
Ultimate truth beyond falsity
प्रज्ञापारमितायामुक्तो मन्त्रः
pra-jia-pa-ra-mi-tā-yā muk-to man-traḥ
智慧之舟承载的真言
The mantra borne by wisdom's vessel
तद्यथा
tad-ya-thā
其音如是:
It resounds thus:
गते गते पारगते पारसंगते बोधि स्वाहा
ga-tei ga-tei pa-ra-ga-tei pa-ra-saṃ-ga-tei bo-dhi sva-hā
去吧 去吧 穿越彼岸 究竟彼岸 觉醒啊 圆满!
Go, go, cross beyond, reach the ultimate shore, awaken, so be it!
来源:一品姑苏城